कृदन्तरूपाणि - सम् + दरिद्रा - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दरिद्राणम् / संदरिद्राणम्
अनीयर्
सन्दरिद्रणीयः / संदरिद्रणीयः - सन्दरिद्रणीया / संदरिद्रणीया
ण्वुल्
सन्दरिद्रायकः / संदरिद्रायकः - सन्दरिद्रायिका / संदरिद्रायिका
तुमुँन्
सन्दरिद्रितुम् / संदरिद्रितुम्
तव्य
सन्दरिद्रितव्यः / संदरिद्रितव्यः - सन्दरिद्रितव्या / संदरिद्रितव्या
तृच्
सन्दरिद्रिता / संदरिद्रिता - सन्दरिद्रित्री / संदरिद्रित्री
ल्यप्
सन्दरिद्र्य / संदरिद्र्य
क्तवतुँ
सन्दरिद्रितवान् / संदरिद्रितवान् - सन्दरिद्रितवती / संदरिद्रितवती
क्त
सन्दरिद्रितः / संदरिद्रितः - सन्दरिद्रिता / संदरिद्रिता
शतृँ
सन्दरिद्रत् / सन्दरिद्रद् / संदरिद्रत् / संदरिद्रद् - सन्दरिद्रती / संदरिद्रती
यत्
सन्दरिद्र्यः / संदरिद्र्यः - सन्दरिद्र्या / संदरिद्र्या
घञ्
सन्दरिद्रः / संदरिद्रः
सन्दरिद्रः / संदरिद्रः - सन्दरिद्रा / संदरिद्रा
सन्दरिद्रा / संदरिद्रा
अङ्
सन्दरिद्रा / संदरिद्रा


सनादि प्रत्ययाः

उपसर्गाः