कृदन्तरूपाणि - वि + दरिद्रा - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदरिद्राणम्
अनीयर्
विदरिद्रणीयः - विदरिद्रणीया
ण्वुल्
विदरिद्रायकः - विदरिद्रायिका
तुमुँन्
विदरिद्रितुम्
तव्य
विदरिद्रितव्यः - विदरिद्रितव्या
तृच्
विदरिद्रिता - विदरिद्रित्री
ल्यप्
विदरिद्र्य
क्तवतुँ
विदरिद्रितवान् - विदरिद्रितवती
क्त
विदरिद्रितः - विदरिद्रिता
शतृँ
विदरिद्रत् / विदरिद्रद् - विदरिद्रती
यत्
विदरिद्र्यः - विदरिद्र्या
घञ्
विदरिद्रः
विदरिद्रः - विदरिद्रा
विदरिद्रा
अङ्
विदरिद्रा


सनादि प्रत्ययाः

उपसर्गाः