कृदन्तरूपाणि - परि + दरिद्रा - दरिद्रा दुर्गतौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदरिद्राणम्
अनीयर्
परिदरिद्रणीयः - परिदरिद्रणीया
ण्वुल्
परिदरिद्रायकः - परिदरिद्रायिका
तुमुँन्
परिदरिद्रितुम्
तव्य
परिदरिद्रितव्यः - परिदरिद्रितव्या
तृच्
परिदरिद्रिता - परिदरिद्रित्री
ल्यप्
परिदरिद्र्य
क्तवतुँ
परिदरिद्रितवान् - परिदरिद्रितवती
क्त
परिदरिद्रितः - परिदरिद्रिता
शतृँ
परिदरिद्रत् / परिदरिद्रद् - परिदरिद्रती
यत्
परिदरिद्र्यः - परिदरिद्र्या
घञ्
परिदरिद्रः
परिदरिद्रः - परिदरिद्रा
परिदरिद्रा
अङ्
परिदरिद्रा


सनादि प्रत्ययाः

उपसर्गाः