कृदन्तरूपाणि - सम् + ज्रि - ज्रि अभिभवे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्ज्रयणम् / संज्रयणम्
अनीयर्
सञ्ज्रयणीयः / संज्रयणीयः - सञ्ज्रयणीया / संज्रयणीया
ण्वुल्
सञ्ज्रायकः / संज्रायकः - सञ्ज्रायिका / संज्रायिका
तुमुँन्
सञ्ज्रेतुम् / संज्रेतुम्
तव्य
सञ्ज्रेतव्यः / संज्रेतव्यः - सञ्ज्रेतव्या / संज्रेतव्या
तृच्
सञ्ज्रेता / संज्रेता - सञ्ज्रेत्री / संज्रेत्री
ल्यप्
सञ्ज्रित्य / संज्रित्य
क्तवतुँ
सञ्ज्रितवान् / संज्रितवान् - सञ्ज्रितवती / संज्रितवती
क्त
सञ्ज्रितः / संज्रितः - सञ्ज्रिता / संज्रिता
शतृँ
सञ्ज्रयन् / संज्रयन् - सञ्ज्रयन्ती / संज्रयन्ती
यत्
सञ्ज्रेयः / संज्रेयः - सञ्ज्रेया / संज्रेया
अच्
सञ्ज्रयः / संज्रयः - सञ्ज्रया - संज्रया
क्तिन्
सञ्ज्रितिः / संज्रितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः