कृदन्तरूपाणि - परा + ज्रि - ज्रि अभिभवे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराज्रयणम्
अनीयर्
पराज्रयणीयः - पराज्रयणीया
ण्वुल्
पराज्रायकः - पराज्रायिका
तुमुँन्
पराज्रेतुम्
तव्य
पराज्रेतव्यः - पराज्रेतव्या
तृच्
पराज्रेता - पराज्रेत्री
ल्यप्
पराज्रित्य
क्तवतुँ
पराज्रितवान् - पराज्रितवती
क्त
पराज्रितः - पराज्रिता
शतृँ
पराज्रयन् - पराज्रयन्ती
यत्
पराज्रेयः - पराज्रेया
अच्
पराज्रयः - पराज्रया
क्तिन्
पराज्रितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः