कृदन्तरूपाणि - अभि + ज्रि - ज्रि अभिभवे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिज्रयणम्
अनीयर्
अभिज्रयणीयः - अभिज्रयणीया
ण्वुल्
अभिज्रायकः - अभिज्रायिका
तुमुँन्
अभिज्रेतुम्
तव्य
अभिज्रेतव्यः - अभिज्रेतव्या
तृच्
अभिज्रेता - अभिज्रेत्री
ल्यप्
अभिज्रित्य
क्तवतुँ
अभिज्रितवान् - अभिज्रितवती
क्त
अभिज्रितः - अभिज्रिता
शतृँ
अभिज्रयन् - अभिज्रयन्ती
यत्
अभिज्रेयः - अभिज्रेया
अच्
अभिज्रयः - अभिज्रया
क्तिन्
अभिज्रितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः