कृदन्तरूपाणि - सम् + गर्ज् - गर्जँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गर्जनम् / संगर्जनम्
अनीयर्
सङ्गर्जनीयः / संगर्जनीयः - सङ्गर्जनीया / संगर्जनीया
ण्वुल्
सङ्गर्जकः / संगर्जकः - सङ्गर्जिका / संगर्जिका
तुमुँन्
सङ्गर्जितुम् / संगर्जितुम्
तव्य
सङ्गर्जितव्यः / संगर्जितव्यः - सङ्गर्जितव्या / संगर्जितव्या
तृच्
सङ्गर्जिता / संगर्जिता - सङ्गर्जित्री / संगर्जित्री
ल्यप्
सङ्गर्ज्य / संगर्ज्य
क्तवतुँ
सङ्गर्जितवान् / संगर्जितवान् - सङ्गर्जितवती / संगर्जितवती
क्त
सङ्गर्जितः / संगर्जितः - सङ्गर्जिता / संगर्जिता
शतृँ
सङ्गर्जन् / संगर्जन् - सङ्गर्जन्ती / संगर्जन्ती
ण्यत्
सङ्गर्ज्यः / संगर्ज्यः - सङ्गर्ज्या / संगर्ज्या
अच्
सङ्गर्जः / संगर्जः - सङ्गर्जा - संगर्जा
घञ्
सङ्गर्जः / संगर्जः
सङ्गर्जा / संगर्जा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः