कृदन्तरूपाणि - परि + गर्ज् - गर्जँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिगर्जनम्
अनीयर्
परिगर्जनीयः - परिगर्जनीया
ण्वुल्
परिगर्जकः - परिगर्जिका
तुमुँन्
परिगर्जितुम्
तव्य
परिगर्जितव्यः - परिगर्जितव्या
तृच्
परिगर्जिता - परिगर्जित्री
ल्यप्
परिगर्ज्य
क्तवतुँ
परिगर्जितवान् - परिगर्जितवती
क्त
परिगर्जितः - परिगर्जिता
शतृँ
परिगर्जन् - परिगर्जन्ती
ण्यत्
परिगर्ज्यः - परिगर्ज्या
अच्
परिगर्जः - परिगर्जा
घञ्
परिगर्जः
परिगर्जा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः