कृदन्तरूपाणि - निर् + गर्ज् - गर्जँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गर्जनम्
अनीयर्
निर्गर्जनीयः - निर्गर्जनीया
ण्वुल्
निर्गर्जकः - निर्गर्जिका
तुमुँन्
निर्गर्जितुम्
तव्य
निर्गर्जितव्यः - निर्गर्जितव्या
तृच्
निर्गर्जिता - निर्गर्जित्री
ल्यप्
निर्गर्ज्य
क्तवतुँ
निर्गर्जितवान् - निर्गर्जितवती
क्त
निर्गर्जितः - निर्गर्जिता
शतृँ
निर्गर्जन् - निर्गर्जन्ती
ण्यत्
निर्गर्ज्यः - निर्गर्ज्या
अच्
निर्गर्जः - निर्गर्जा
घञ्
निर्गर्जः
निर्गर्जा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः