कृदन्तरूपाणि - सम् + खव् - खवँ भूतप्रादुर्भावे इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्खवनम् / संखवनम्
अनीयर्
सङ्खवनीयः / संखवनीयः - सङ्खवनीया / संखवनीया
ण्वुल्
सङ्खावकः / संखावकः - सङ्खाविका / संखाविका
तुमुँन्
सङ्खवितुम् / संखवितुम्
तव्य
सङ्खवितव्यः / संखवितव्यः - सङ्खवितव्या / संखवितव्या
तृच्
सङ्खविता / संखविता - सङ्खवित्री / संखवित्री
ल्यप्
सङ्खव्य / संखव्य
क्तवतुँ
सङ्खवितवान् / संखवितवान् - सङ्खवितवती / संखवितवती
क्त
सङ्खवितः / संखवितः - सङ्खविता / संखविता
शतृँ
सङ्खौनन् / संखौनन् - सङ्खौनती / संखौनती
ण्यत्
सङ्खाव्यः / संखाव्यः - सङ्खाव्या / संखाव्या
अच्
सङ्खवः / संखवः - सङ्खवा - संखवा
घञ्
सङ्खावः / संखावः
क्तिन्
सङ्खौतिः / संखौतिः


सनादि प्रत्ययाः

उपसर्गाः