कृदन्तरूपाणि - अभि + खव् - खवँ भूतप्रादुर्भावे इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिखवनम्
अनीयर्
अभिखवनीयः - अभिखवनीया
ण्वुल्
अभिखावकः - अभिखाविका
तुमुँन्
अभिखवितुम्
तव्य
अभिखवितव्यः - अभिखवितव्या
तृच्
अभिखविता - अभिखवित्री
ल्यप्
अभिखव्य
क्तवतुँ
अभिखवितवान् - अभिखवितवती
क्त
अभिखवितः - अभिखविता
शतृँ
अभिखौनन् - अभिखौनती
ण्यत्
अभिखाव्यः - अभिखाव्या
अच्
अभिखवः - अभिखवा
घञ्
अभिखावः
क्तिन्
अभिखौतिः


सनादि प्रत्ययाः

उपसर्गाः