कृदन्तरूपाणि - परा + खव् - खवँ भूतप्रादुर्भावे इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराखवणम्
अनीयर्
पराखवणीयः - पराखवणीया
ण्वुल्
पराखावकः - पराखाविका
तुमुँन्
पराखवितुम्
तव्य
पराखवितव्यः - पराखवितव्या
तृच्
पराखविता - पराखवित्री
ल्यप्
पराखव्य
क्तवतुँ
पराखवितवान् - पराखवितवती
क्त
पराखवितः - पराखविता
शतृँ
पराखौनन् - पराखौनती
ण्यत्
पराखाव्यः - पराखाव्या
अच्
पराखवः - पराखवा
घञ्
पराखावः
क्तिन्
पराखौतिः


सनादि प्रत्ययाः

उपसर्गाः