कृदन्तरूपाणि - सम् + कुस्म् - कुस्मँ नाम्नो वा कुत्सिस्मयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कुस्मनम् / संकुस्मनम्
अनीयर्
सङ्कुस्मनीयः / संकुस्मनीयः - सङ्कुस्मनीया / संकुस्मनीया
ण्वुल्
सङ्कुस्मकः / संकुस्मकः - सङ्कुस्मिका / संकुस्मिका
तुमुँन्
सङ्कुस्मयितुम् / संकुस्मयितुम्
तव्य
सङ्कुस्मयितव्यः / संकुस्मयितव्यः - सङ्कुस्मयितव्या / संकुस्मयितव्या
तृच्
सङ्कुस्मयिता / संकुस्मयिता - सङ्कुस्मयित्री / संकुस्मयित्री
ल्यप्
सङ्कुस्म्य / संकुस्म्य
क्तवतुँ
सङ्कुस्मितवान् / संकुस्मितवान् - सङ्कुस्मितवती / संकुस्मितवती
क्त
सङ्कुस्मितः / संकुस्मितः - सङ्कुस्मिता / संकुस्मिता
शानच्
सङ्कुस्मयमानः / संकुस्मयमानः - सङ्कुस्मयमाना / संकुस्मयमाना
यत्
सङ्कुस्म्यः / संकुस्म्यः - सङ्कुस्म्या / संकुस्म्या
अच्
सङ्कुस्मः / संकुस्मः - सङ्कुस्मा - संकुस्मा
युच्
सङ्कुस्मना / संकुस्मना


सनादि प्रत्ययाः

उपसर्गाः