कृदन्तरूपाणि - निर् + कुस्म् - कुस्मँ नाम्नो वा कुत्सिस्मयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कुस्मनम्
अनीयर्
निष्कुस्मनीयः - निष्कुस्मनीया
ण्वुल्
निष्कुस्मकः - निष्कुस्मिका
तुमुँन्
निष्कुस्मयितुम्
तव्य
निष्कुस्मयितव्यः - निष्कुस्मयितव्या
तृच्
निष्कुस्मयिता - निष्कुस्मयित्री
ल्यप्
निष्कुस्म्य
क्तवतुँ
निष्कुस्मितवान् - निष्कुस्मितवती
क्त
निष्कुस्मितः - निष्कुस्मिता
शानच्
निष्कुस्मयमानः - निष्कुस्मयमाना
यत्
निष्कुस्म्यः - निष्कुस्म्या
अच्
निष्कुस्मः - निष्कुस्मा
युच्
निष्कुस्मना


सनादि प्रत्ययाः

उपसर्गाः