कृदन्तरूपाणि - दुर् + कुस्म् - कुस्मँ नाम्नो वा कुत्सिस्मयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कुस्मनम्
अनीयर्
दुष्कुस्मनीयः - दुष्कुस्मनीया
ण्वुल्
दुष्कुस्मकः - दुष्कुस्मिका
तुमुँन्
दुष्कुस्मयितुम्
तव्य
दुष्कुस्मयितव्यः - दुष्कुस्मयितव्या
तृच्
दुष्कुस्मयिता - दुष्कुस्मयित्री
ल्यप्
दुष्कुस्म्य
क्तवतुँ
दुष्कुस्मितवान् - दुष्कुस्मितवती
क्त
दुष्कुस्मितः - दुष्कुस्मिता
शानच्
दुष्कुस्मयमानः - दुष्कुस्मयमाना
यत्
दुष्कुस्म्यः - दुष्कुस्म्या
अच्
दुष्कुस्मः - दुष्कुस्मा
युच्
दुष्कुस्मना


सनादि प्रत्ययाः

उपसर्गाः