कृदन्तरूपाणि - सम् + कन् - कनीँ दीप्तिकान्तिगतिषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कननम् / संकननम्
अनीयर्
सङ्कननीयः / संकननीयः - सङ्कननीया / संकननीया
ण्वुल्
सङ्कानकः / संकानकः - सङ्कानिका / संकानिका
तुमुँन्
सङ्कनितुम् / संकनितुम्
तव्य
सङ्कनितव्यः / संकनितव्यः - सङ्कनितव्या / संकनितव्या
तृच्
सङ्कनिता / संकनिता - सङ्कनित्री / संकनित्री
ल्यप्
सङ्कन्य / संकन्य
क्तवतुँ
सङ्कान्तवान् / संकान्तवान् - सङ्कान्तवती / संकान्तवती
क्त
सङ्कान्तः / संकान्तः - सङ्कान्ता / संकान्ता
शतृँ
सङ्कनन् / संकनन् - सङ्कनन्ती / संकनन्ती
ण्यत्
सङ्कान्यः / संकान्यः - सङ्कान्या / संकान्या
अच्
सङ्कनः / संकनः - सङ्कना - संकना
घञ्
सङ्कानः / संकानः
क्तिन्
सङ्कान्तिः / संकान्तिः


सनादि प्रत्ययाः

उपसर्गाः