कृदन्तरूपाणि - दुर् + कन् - कनीँ दीप्तिकान्तिगतिषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कननम्
अनीयर्
दुष्कननीयः - दुष्कननीया
ण्वुल्
दुष्कानकः - दुष्कानिका
तुमुँन्
दुष्कनितुम्
तव्य
दुष्कनितव्यः - दुष्कनितव्या
तृच्
दुष्कनिता - दुष्कनित्री
ल्यप्
दुष्कन्य
क्तवतुँ
दुष्कान्तवान् - दुष्कान्तवती
क्त
दुष्कान्तः - दुष्कान्ता
शतृँ
दुष्कनन् - दुष्कनन्ती
ण्यत्
दुष्कान्यः - दुष्कान्या
अच्
दुष्कनः - दुष्कना
घञ्
दुष्कानः
क्तिन्
दुष्कान्तिः


सनादि प्रत्ययाः

उपसर्गाः