कृदन्तरूपाणि - अभि + कन् - कनीँ दीप्तिकान्तिगतिषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकननम्
अनीयर्
अभिकननीयः - अभिकननीया
ण्वुल्
अभिकानकः - अभिकानिका
तुमुँन्
अभिकनितुम्
तव्य
अभिकनितव्यः - अभिकनितव्या
तृच्
अभिकनिता - अभिकनित्री
ल्यप्
अभिकन्य
क्तवतुँ
अभिकान्तवान् - अभिकान्तवती
क्त
अभिकान्तः - अभिकान्ता
शतृँ
अभिकनन् - अभिकनन्ती
ण्यत्
अभिकान्यः - अभिकान्या
अच्
अभिकनः - अभिकना
घञ्
अभिकानः
क्तिन्
अभिकान्तिः


सनादि प्रत्ययाः

उपसर्गाः