कृदन्तरूपाणि - सम् + एध् + णिच्+सन् - एधँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समेदिधयिषणम्
अनीयर्
समेदिधयिषणीयः - समेदिधयिषणीया
ण्वुल्
समेदिधयिषकः - समेदिधयिषिका
तुमुँन्
समेदिधयिषितुम्
तव्य
समेदिधयिषितव्यः - समेदिधयिषितव्या
तृच्
समेदिधयिषिता - समेदिधयिषित्री
ल्यप्
समेदिधयिष्य
क्तवतुँ
समेदिधयिषितवान् - समेदिधयिषितवती
क्त
समेदिधयिषितः - समेदिधयिषिता
शतृँ
समेदिधयिषन् - समेदिधयिषन्ती
शानच्
समेदिधयिषमाणः - समेदिधयिषमाणा
यत्
समेदिधयिष्यः - समेदिधयिष्या
अच्
समेदिधयिषः - समेदिधयिषा
घञ्
समेदिधयिषः
समेदिधयिषा


सनादि प्रत्ययाः

उपसर्गाः