कृदन्तरूपाणि - उत् + एध् + णिच्+सन् - एधँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उदेदिधयिषणम्
अनीयर्
उदेदिधयिषणीयः - उदेदिधयिषणीया
ण्वुल्
उदेदिधयिषकः - उदेदिधयिषिका
तुमुँन्
उदेदिधयिषितुम्
तव्य
उदेदिधयिषितव्यः - उदेदिधयिषितव्या
तृच्
उदेदिधयिषिता - उदेदिधयिषित्री
ल्यप्
उदेदिधयिष्य
क्तवतुँ
उदेदिधयिषितवान् - उदेदिधयिषितवती
क्त
उदेदिधयिषितः - उदेदिधयिषिता
शतृँ
उदेदिधयिषन् - उदेदिधयिषन्ती
शानच्
उदेदिधयिषमाणः - उदेदिधयिषमाणा
यत्
उदेदिधयिष्यः - उदेदिधयिष्या
अच्
उदेदिधयिषः - उदेदिधयिषा
घञ्
उदेदिधयिषः
उदेदिधयिषा


सनादि प्रत्ययाः

उपसर्गाः