कृदन्तरूपाणि - अपि + एध् + णिच्+सन् - एधँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अप्येदिधयिषणम्
अनीयर्
अप्येदिधयिषणीयः - अप्येदिधयिषणीया
ण्वुल्
अप्येदिधयिषकः - अप्येदिधयिषिका
तुमुँन्
अप्येदिधयिषितुम्
तव्य
अप्येदिधयिषितव्यः - अप्येदिधयिषितव्या
तृच्
अप्येदिधयिषिता - अप्येदिधयिषित्री
ल्यप्
अप्येदिधयिष्य
क्तवतुँ
अप्येदिधयिषितवान् - अप्येदिधयिषितवती
क्त
अप्येदिधयिषितः - अप्येदिधयिषिता
शतृँ
अप्येदिधयिषन् - अप्येदिधयिषन्ती
शानच्
अप्येदिधयिषमाणः - अप्येदिधयिषमाणा
यत्
अप्येदिधयिष्यः - अप्येदिधयिष्या
अच्
अप्येदिधयिषः - अप्येदिधयिषा
घञ्
अप्येदिधयिषः
अप्येदिधयिषा


सनादि प्रत्ययाः

उपसर्गाः