कृदन्तरूपाणि - सच् + यङ् + णिच् - षचँ समवाये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सासचनम्
अनीयर्
सासचनीयः - सासचनीया
ण्वुल्
सासचकः - सासचिका
तुमुँन्
सासच्ययितुम्
तव्य
सासच्ययितव्यः - सासच्ययितव्या
तृच्
सासच्ययिता - सासच्ययित्री
क्त्वा
सासच्ययित्वा
क्तवतुँ
सासच्यितवान् - सासच्यितवती
क्त
सासच्यितः - सासच्यिता
शतृँ
सासच्ययन् - सासच्ययन्ती
शानच्
सासच्ययमानः - सासच्ययमाना
यत्
सासच्यः - सासच्या
अच्
सासचः - सासचा
सासचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः