कृदन्तरूपाणि - सच् + यङ् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सासचनम्
अनीयर्
सासचनीयः - सासचनीया
ण्वुल्
सासचकः - सासचिका
तुमुँन्
सासचितुम्
तव्य
सासचितव्यः - सासचितव्या
तृच्
सासचिता - सासचित्री
क्त्वा
सासचित्वा
क्तवतुँ
सासचितवान् - सासचितवती
क्त
सासचितः - सासचिता
शानच्
सासच्यमानः - सासच्यमाना
यत्
सासच्यः - सासच्या
घञ्
सासचः
सासचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः