कृदन्तरूपाणि - सच् + णिच्+सन् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिषाचयिषणम्
अनीयर्
सिषाचयिषणीयः - सिषाचयिषणीया
ण्वुल्
सिषाचयिषकः - सिषाचयिषिका
तुमुँन्
सिषाचयिषितुम्
तव्य
सिषाचयिषितव्यः - सिषाचयिषितव्या
तृच्
सिषाचयिषिता - सिषाचयिषित्री
क्त्वा
सिषाचयिषित्वा
क्तवतुँ
सिषाचयिषितवान् - सिषाचयिषितवती
क्त
सिषाचयिषितः - सिषाचयिषिता
शतृँ
सिषाचयिषन् - सिषाचयिषन्ती
शानच्
सिषाचयिषमाणः - सिषाचयिषमाणा
यत्
सिषाचयिष्यः - सिषाचयिष्या
अच्
सिषाचयिषः - सिषाचयिषा
घञ्
सिषाचयिषः
सिषाचयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः