कृदन्तरूपाणि - श्रन्थ् + सन् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्रन्थिषणम्
अनीयर्
शिश्रन्थिषणीयः - शिश्रन्थिषणीया
ण्वुल्
शिश्रन्थिषकः - शिश्रन्थिषिका
तुमुँन्
शिश्रन्थिषितुम्
तव्य
शिश्रन्थिषितव्यः - शिश्रन्थिषितव्या
तृच्
शिश्रन्थिषिता - शिश्रन्थिषित्री
क्त्वा
शिश्रन्थिषित्वा
क्तवतुँ
शिश्रन्थिषितवान् - शिश्रन्थिषितवती
क्त
शिश्रन्थिषितः - शिश्रन्थिषिता
शानच्
शिश्रन्थिषमाणः - शिश्रन्थिषमाणा
यत्
शिश्रन्थिष्यः - शिश्रन्थिष्या
अच्
शिश्रन्थिषः - शिश्रन्थिषा
घञ्
शिश्रन्थिषः
शिश्रन्थिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः