कृदन्तरूपाणि - श्रन्थ् + णिच्+सन् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्रन्थयिषणम्
अनीयर्
शिश्रन्थयिषणीयः - शिश्रन्थयिषणीया
ण्वुल्
शिश्रन्थयिषकः - शिश्रन्थयिषिका
तुमुँन्
शिश्रन्थयिषितुम्
तव्य
शिश्रन्थयिषितव्यः - शिश्रन्थयिषितव्या
तृच्
शिश्रन्थयिषिता - शिश्रन्थयिषित्री
क्त्वा
शिश्रन्थयिषित्वा
क्तवतुँ
शिश्रन्थयिषितवान् - शिश्रन्थयिषितवती
क्त
शिश्रन्थयिषितः - शिश्रन्थयिषिता
शतृँ
शिश्रन्थयिषन् - शिश्रन्थयिषन्ती
शानच्
शिश्रन्थयिषमाणः - शिश्रन्थयिषमाणा
यत्
शिश्रन्थयिष्यः - शिश्रन्थयिष्या
अच्
शिश्रन्थयिषः - शिश्रन्थयिषा
घञ्
शिश्रन्थयिषः
शिश्रन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः