कृदन्तरूपाणि - श्रन्थ् + यङ्लुक् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शाश्रन्थनम्
अनीयर्
शाश्रन्थनीयः - शाश्रन्थनीया
ण्वुल्
शाश्रन्थकः - शाश्रन्थिका
तुमुँन्
शाश्रन्थितुम्
तव्य
शाश्रन्थितव्यः - शाश्रन्थितव्या
तृच्
शाश्रन्थिता - शाश्रन्थित्री
क्त्वा
शाश्रथित्वा / शाश्रन्थित्वा
क्तवतुँ
शाश्रथितवान् - शाश्रथितवती
क्त
शाश्रथितः - शाश्रथिता
शतृँ
शाश्रथन् - शाश्रथती
ण्यत्
शाश्रन्थ्यः - शाश्रन्थ्या
अच्
शाश्रन्थः - शाश्रन्था
घञ्
शाश्रन्थः
शाश्रन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः