कृदन्तरूपाणि - शंस् + सन् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशंसिषणम्
अनीयर्
शिशंसिषणीयः - शिशंसिषणीया
ण्वुल्
शिशंसिषकः - शिशंसिषिका
तुमुँन्
शिशंसिषितुम्
तव्य
शिशंसिषितव्यः - शिशंसिषितव्या
तृच्
शिशंसिषिता - शिशंसिषित्री
क्त्वा
शिशंसिषित्वा
क्तवतुँ
शिशंसिषितवान् - शिशंसिषितवती
क्त
शिशंसिषितः - शिशंसिषिता
शतृँ
शिशंसिषन् - शिशंसिषन्ती
यत्
शिशंसिष्यः - शिशंसिष्या
अच्
शिशंसिषः - शिशंसिषा
घञ्
शिशंसिषः
शिशंसिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः