कृदन्तरूपाणि - शंस् + णिच्+सन् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशंसयिषणम्
अनीयर्
शिशंसयिषणीयः - शिशंसयिषणीया
ण्वुल्
शिशंसयिषकः - शिशंसयिषिका
तुमुँन्
शिशंसयिषितुम्
तव्य
शिशंसयिषितव्यः - शिशंसयिषितव्या
तृच्
शिशंसयिषिता - शिशंसयिषित्री
क्त्वा
शिशंसयिषित्वा
क्तवतुँ
शिशंसयिषितवान् - शिशंसयिषितवती
क्त
शिशंसयिषितः - शिशंसयिषिता
शतृँ
शिशंसयिषन् - शिशंसयिषन्ती
शानच्
शिशंसयिषमाणः - शिशंसयिषमाणा
यत्
शिशंसयिष्यः - शिशंसयिष्या
अच्
शिशंसयिषः - शिशंसयिषा
घञ्
शिशंसयिषः
शिशंसयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः