कृदन्तरूपाणि - शंस् + णिच् - शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शंसनम्
अनीयर्
शंसनीयः - शंसनीया
ण्वुल्
शंसकः - शंसिका
तुमुँन्
शंसयितुम्
तव्य
शंसयितव्यः - शंसयितव्या
तृच्
शंसयिता - शंसयित्री
क्त्वा
शंसयित्वा
क्तवतुँ
शंसितवान् - शंसितवती
क्त
शंसितः - शंसिता
शतृँ
शंसयन् - शंसयन्ती
शानच्
शंसयमानः - शंसयमाना
यत्
शंस्यः - शंस्या
अच्
शंसः - शंसा
युच्
शंसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः