कृदन्तरूपाणि - वॄ + सन् + णिच् - वॄ वरणे भरण इत्येके - क्र्यादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवरीषणम् / विवरिषणम् / वुवूर्षणम्
अनीयर्
विवरीषणीयः / विवरिषणीयः / वुवूर्षणीयः - विवरीषणीया / विवरिषणीया / वुवूर्षणीया
ण्वुल्
विवरीषकः / विवरिषकः / वुवूर्षकः - विवरीषिका / विवरिषिका / वुवूर्षिका
तुमुँन्
विवरीषयितुम् / विवरिषयितुम् / वुवूर्षयितुम्
तव्य
विवरीषयितव्यः / विवरिषयितव्यः / वुवूर्षयितव्यः - विवरीषयितव्या / विवरिषयितव्या / वुवूर्षयितव्या
तृच्
विवरीषयिता / विवरिषयिता / वुवूर्षयिता - विवरीषयित्री / विवरिषयित्री / वुवूर्षयित्री
क्त्वा
विवरीषयित्वा / विवरिषयित्वा / वुवूर्षयित्वा
क्तवतुँ
विवरीषितवान् / विवरिषितवान् / वुवूर्षितवान् - विवरीषितवती / विवरिषितवती / वुवूर्षितवती
क्त
विवरीषितः / विवरिषितः / वुवूर्षितः - विवरीषिता / विवरिषिता / वुवूर्षिता
शतृँ
विवरीषयन् / विवरिषयन् / वुवूर्षयन् - विवरीषयन्ती / विवरिषयन्ती / वुवूर्षयन्ती
शानच्
विवरीषयमाणः / विवरिषयमाणः / वुवूर्षयमाणः - विवरीषयमाणा / विवरिषयमाणा / वुवूर्षयमाणा
यत्
विवरीष्यः / विवरिष्यः / वुवूर्ष्यः - विवरीष्या / विवरिष्या / वुवूर्ष्या
अच्
विवरीषः / विवरिषः / वुवूर्षः - विवरीषा - विवरिषा - वुवूर्षा
विवरीषा / विवरिषा / वुवूर्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः