कृदन्तरूपाणि - वॄ + यङ्लुक् - वॄ वरणे भरण इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वावरणम्
अनीयर्
वावरणीयः - वावरणीया
ण्वुल्
वावारकः - वावारिका
तुमुँन्
वावरीतुम् / वावरितुम्
तव्य
वावरीतव्यः / वावरितव्यः - वावरीतव्या / वावरितव्या
तृच्
वावरीता / वावरिता - वावरीत्री / वावरित्री
क्त्वा
वावरीत्वा / वावरित्वा
क्तवतुँ
वावुरीतवान् / वावुरितवान् - वावुरीतवती / वावुरितवती
क्त
वावुरीतः / वावुरितः - वावुरीता / वावुरिता
शतृँ
वावुरन् - वावुरती
ण्यत्
वावार्यः - वावार्या
अच्
वावुरः - वावुरा
अप्
वावरः
वावरा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः