कृदन्तरूपाणि - वॄ + यङ्लुक् + णिच् + सन् - वॄ वरणे भरण इत्येके - क्र्यादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वावारयिषणम्
अनीयर्
वावारयिषणीयः - वावारयिषणीया
ण्वुल्
वावारयिषकः - वावारयिषिका
तुमुँन्
वावारयिषितुम्
तव्य
वावारयिषितव्यः - वावारयिषितव्या
तृच्
वावारयिषिता - वावारयिषित्री
क्त्वा
वावारयिषित्वा
क्तवतुँ
वावारयिषितवान् - वावारयिषितवती
क्त
वावारयिषितः - वावारयिषिता
शतृँ
वावारयिषन् - वावारयिषन्ती
शानच्
वावारयिषमाणः - वावारयिषमाणा
यत्
वावारयिष्यः - वावारयिष्या
अच्
वावारयिषः - वावारयिषा
घञ्
वावारयिषः
वावारयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः