कृदन्तरूपाणि - वि + यु + सन् - यु मिश्रेणेऽभिश्रणे च - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वियियविषणम् / वियुयूषणम्
अनीयर्
वियियविषणीयः / वियुयूषणीयः - वियियविषणीया / वियुयूषणीया
ण्वुल्
वियियविषकः / वियुयूषकः - वियियविषिका / वियुयूषिका
तुमुँन्
वियियविषितुम् / वियुयूषितुम्
तव्य
वियियविषितव्यः / वियुयूषितव्यः - वियियविषितव्या / वियुयूषितव्या
तृच्
वियियविषिता / वियुयूषिता - वियियविषित्री / वियुयूषित्री
ल्यप्
वियियविष्य / वियुयूष्य
क्तवतुँ
वियियविषितवान् / वियुयूषितवान् - वियियविषितवती / वियुयूषितवती
क्त
वियियविषितः / वियुयूषितः - वियियविषिता / वियुयूषिता
शतृँ
वियियविषन् / वियुयूषन् - वियियविषन्ती / वियुयूषन्ती
यत्
वियियविष्यः / वियुयूष्यः - वियियविष्या / वियुयूष्या
अच्
वियियविषः / वियुयूषः - वियियविषा - वियुयूषा
घञ्
वियियविषः / वियुयूषः
वियियविषा / वियुयूषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः