कृदन्तरूपाणि - उत् + आङ् + यु + सन् - यु मिश्रेणेऽभिश्रणे च - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उदायियविषणम् / उदायुयूषणम्
अनीयर्
उदायियविषणीयः / उदायुयूषणीयः - उदायियविषणीया / उदायुयूषणीया
ण्वुल्
उदायियविषकः / उदायुयूषकः - उदायियविषिका / उदायुयूषिका
तुमुँन्
उदायियविषितुम् / उदायुयूषितुम्
तव्य
उदायियविषितव्यः / उदायुयूषितव्यः - उदायियविषितव्या / उदायुयूषितव्या
तृच्
उदायियविषिता / उदायुयूषिता - उदायियविषित्री / उदायुयूषित्री
ल्यप्
उदायियविष्य / उदायुयूष्य
क्तवतुँ
उदायियविषितवान् / उदायुयूषितवान् - उदायियविषितवती / उदायुयूषितवती
क्त
उदायियविषितः / उदायुयूषितः - उदायियविषिता / उदायुयूषिता
शतृँ
उदायियविषन् / उदायुयूषन् - उदायियविषन्ती / उदायुयूषन्ती
यत्
उदायियविष्यः / उदायुयूष्यः - उदायियविष्या / उदायुयूष्या
अच्
उदायियविषः / उदायुयूषः - उदायियविषा - उदायुयूषा
घञ्
उदायियविषः / उदायुयूषः
उदायियविषा / उदायुयूषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः