कृदन्तरूपाणि - यु + सन् - यु मिश्रेणेऽभिश्रणे च - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
यियविषणम् / युयूषणम्
अनीयर्
यियविषणीयः / युयूषणीयः - यियविषणीया / युयूषणीया
ण्वुल्
यियविषकः / युयूषकः - यियविषिका / युयूषिका
तुमुँन्
यियविषितुम् / युयूषितुम्
तव्य
यियविषितव्यः / युयूषितव्यः - यियविषितव्या / युयूषितव्या
तृच्
यियविषिता / युयूषिता - यियविषित्री / युयूषित्री
क्त्वा
यियविषित्वा / युयूषित्वा
क्तवतुँ
यियविषितवान् / युयूषितवान् - यियविषितवती / युयूषितवती
क्त
यियविषितः / युयूषितः - यियविषिता / युयूषिता
शतृँ
यियविषन् / युयूषन् - यियविषन्ती / युयूषन्ती
यत्
यियविष्यः / युयूष्यः - यियविष्या / युयूष्या
अच्
यियविषः / युयूषः - यियविषा - युयूषा
घञ्
यियविषः / युयूषः
यियविषा / युयूषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः