कृदन्तरूपाणि - वि + निस् + युज् - युजँ संयमने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिर्योजनम्
अनीयर्
विनिर्योजनीयः - विनिर्योजनीया
ण्वुल्
विनिर्योजकः - विनिर्योजिका
तुमुँन्
विनिर्योजयितुम् / विनिर्योजितुम्
तव्य
विनिर्योजयितव्यः / विनिर्योजितव्यः - विनिर्योजयितव्या / विनिर्योजितव्या
तृच्
विनिर्योजयिता / विनिर्योजिता - विनिर्योजयित्री / विनिर्योजित्री
ल्यप्
विनिर्योज्य / विनिर्युज्य
क्तवतुँ
विनिर्योजितवान् / विनिर्युजितवान् - विनिर्योजितवती / विनिर्युजितवती
क्त
विनिर्योजितः / विनिर्युजितः - विनिर्योजिता / विनिर्युजिता
शतृँ
विनिर्योजयन् / विनिर्योजन् - विनिर्योजयन्ती / विनिर्योजन्ती
शानच्
विनिर्योजयमानः / विनिर्योजमानः - विनिर्योजयमाना / विनिर्योजमाना
यत्
विनिर्योज्यः - विनिर्योज्या
ण्यत्
विनिर्योज्यः - विनिर्योज्या
अच्
विनिर्योजः - विनिर्योजा
घञ्
विनिर्योजः
विनिर्युजः - विनिर्युजा
क्तिन्
विनिर्युक्तिः
युच्
विनिर्योजना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः