कृदन्तरूपाणि - अपि + युज् - युजँ संयमने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपियोजनम्
अनीयर्
अपियोजनीयः - अपियोजनीया
ण्वुल्
अपियोजकः - अपियोजिका
तुमुँन्
अपियोजयितुम् / अपियोजितुम्
तव्य
अपियोजयितव्यः / अपियोजितव्यः - अपियोजयितव्या / अपियोजितव्या
तृच्
अपियोजयिता / अपियोजिता - अपियोजयित्री / अपियोजित्री
ल्यप्
अपियोज्य / अपियुज्य
क्तवतुँ
अपियोजितवान् / अपियुजितवान् - अपियोजितवती / अपियुजितवती
क्त
अपियोजितः / अपियुजितः - अपियोजिता / अपियुजिता
शतृँ
अपियोजयन् / अपियोजन् - अपियोजयन्ती / अपियोजन्ती
शानच्
अपियोजयमानः / अपियोजमानः - अपियोजयमाना / अपियोजमाना
यत्
अपियोज्यः - अपियोज्या
ण्यत्
अपियोज्यः - अपियोज्या
अच्
अपियोजः - अपियोजा
घञ्
अपियोजः
अपियुजः - अपियुजा
क्तिन्
अपियुक्तिः
युच्
अपियोजना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः