कृदन्तरूपाणि - युज् - युजँ संयमने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
योजनम्
अनीयर्
योजनीयः - योजनीया
ण्वुल्
योजकः - योजिका
तुमुँन्
योजयितुम् / योजितुम्
तव्य
योजयितव्यः / योजितव्यः - योजयितव्या / योजितव्या
तृच्
योजयिता / योजिता - योजयित्री / योजित्री
क्त्वा
योजयित्वा / युजित्वा / योजित्वा
क्तवतुँ
योजितवान् / युजितवान् - योजितवती / युजितवती
क्त
योजितः / युजितः - योजिता / युजिता
शतृँ
योजयन् / योजन् - योजयन्ती / योजन्ती
शानच्
योजयमानः / योजमानः - योजयमाना / योजमाना
यत्
योज्यः - योज्या
ण्यत्
योज्यः - योज्या
अच्
योजः - योजा
घञ्
योजः
युजः - युजा
क्तिन्
युक्तिः
युच्
योजना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः