कृदन्तरूपाणि - वि + दद् + सन् - ददँ दाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदिददिषणम्
अनीयर्
विदिददिषणीयः - विदिददिषणीया
ण्वुल्
विदिददिषकः - विदिददिषिका
तुमुँन्
विदिददिषितुम्
तव्य
विदिददिषितव्यः - विदिददिषितव्या
तृच्
विदिददिषिता - विदिददिषित्री
ल्यप्
विदिददिष्य
क्तवतुँ
विदिददिषितवान् - विदिददिषितवती
क्त
विदिददिषितः - विदिददिषिता
शानच्
विदिददिषमाणः - विदिददिषमाणा
यत्
विदिददिष्यः - विदिददिष्या
अच्
विदिददिषः - विदिददिषा
घञ्
विदिददिषः
विदिददिषा


सनादि प्रत्ययाः

उपसर्गाः