कृदन्तरूपाणि - वि + दद् + णिच् + सन् + णिच् - ददँ दाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदिदादयिषणम्
अनीयर्
विदिदादयिषणीयः - विदिदादयिषणीया
ण्वुल्
विदिदादयिषकः - विदिदादयिषिका
तुमुँन्
विदिदादयिषयितुम्
तव्य
विदिदादयिषयितव्यः - विदिदादयिषयितव्या
तृच्
विदिदादयिषयिता - विदिदादयिषयित्री
ल्यप्
विदिदादयिषय्य
क्तवतुँ
विदिदादयिषितवान् - विदिदादयिषितवती
क्त
विदिदादयिषितः - विदिदादयिषिता
शतृँ
विदिदादयिषयन् - विदिदादयिषयन्ती
शानच्
विदिदादयिषयमाणः - विदिदादयिषयमाणा
यत्
विदिदादयिष्यः - विदिदादयिष्या
अच्
विदिदादयिषः - विदिदादयिषा
विदिदादयिषा


सनादि प्रत्ययाः

उपसर्गाः