कृदन्तरूपाणि - वि + तक् + णिच्+सन् - तकँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितिताकयिषणम्
अनीयर्
वितिताकयिषणीयः - वितिताकयिषणीया
ण्वुल्
वितिताकयिषकः - वितिताकयिषिका
तुमुँन्
वितिताकयिषितुम्
तव्य
वितिताकयिषितव्यः - वितिताकयिषितव्या
तृच्
वितिताकयिषिता - वितिताकयिषित्री
ल्यप्
वितिताकयिष्य
क्तवतुँ
वितिताकयिषितवान् - वितिताकयिषितवती
क्त
वितिताकयिषितः - वितिताकयिषिता
शतृँ
वितिताकयिषन् - वितिताकयिषन्ती
शानच्
वितिताकयिषमाणः - वितिताकयिषमाणा
यत्
वितिताकयिष्यः - वितिताकयिष्या
अच्
वितिताकयिषः - वितिताकयिषा
घञ्
वितिताकयिषः
वितिताकयिषा


सनादि प्रत्ययाः

उपसर्गाः