कृदन्तरूपाणि - तक् + णिच्+सन् - तकँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तिताकयिषणम्
अनीयर्
तिताकयिषणीयः - तिताकयिषणीया
ण्वुल्
तिताकयिषकः - तिताकयिषिका
तुमुँन्
तिताकयिषितुम्
तव्य
तिताकयिषितव्यः - तिताकयिषितव्या
तृच्
तिताकयिषिता - तिताकयिषित्री
क्त्वा
तिताकयिषित्वा
क्तवतुँ
तिताकयिषितवान् - तिताकयिषितवती
क्त
तिताकयिषितः - तिताकयिषिता
शतृँ
तिताकयिषन् - तिताकयिषन्ती
शानच्
तिताकयिषमाणः - तिताकयिषमाणा
यत्
तिताकयिष्यः - तिताकयिष्या
अच्
तिताकयिषः - तिताकयिषा
घञ्
तिताकयिषः
तिताकयिषा


सनादि प्रत्ययाः

उपसर्गाः