कृदन्तरूपाणि - विथ् + यङ् + णिच् + सन् + णिच् - विथृँ याचने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वेविथ्ययिषणम्
अनीयर्
वेविथ्ययिषणीयः - वेविथ्ययिषणीया
ण्वुल्
वेविथ्ययिषकः - वेविथ्ययिषिका
तुमुँन्
वेविथ्ययिषयितुम्
तव्य
वेविथ्ययिषयितव्यः - वेविथ्ययिषयितव्या
तृच्
वेविथ्ययिषयिता - वेविथ्ययिषयित्री
क्त्वा
वेविथ्ययिषयित्वा
क्तवतुँ
वेविथ्ययिषितवान् - वेविथ्ययिषितवती
क्त
वेविथ्ययिषितः - वेविथ्ययिषिता
शतृँ
वेविथ्ययिषयन् - वेविथ्ययिषयन्ती
शानच्
वेविथ्ययिषयमाणः - वेविथ्ययिषयमाणा
यत्
वेविथ्ययिष्यः - वेविथ्ययिष्या
अच्
वेविथ्ययिषः - वेविथ्ययिषा
घञ्
वेविथ्ययिषः
वेविथ्ययिषा


सनादि प्रत्ययाः

उपसर्गाः