कृदन्तरूपाणि - उप + विथ् + यङ् + णिच् + सन् + णिच् - विथृँ याचने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपवेविथ्ययिषणम्
अनीयर्
उपवेविथ्ययिषणीयः - उपवेविथ्ययिषणीया
ण्वुल्
उपवेविथ्ययिषकः - उपवेविथ्ययिषिका
तुमुँन्
उपवेविथ्ययिषयितुम्
तव्य
उपवेविथ्ययिषयितव्यः - उपवेविथ्ययिषयितव्या
तृच्
उपवेविथ्ययिषयिता - उपवेविथ्ययिषयित्री
ल्यप्
उपवेविथ्ययिषय्य
क्तवतुँ
उपवेविथ्ययिषितवान् - उपवेविथ्ययिषितवती
क्त
उपवेविथ्ययिषितः - उपवेविथ्ययिषिता
शतृँ
उपवेविथ्ययिषयन् - उपवेविथ्ययिषयन्ती
शानच्
उपवेविथ्ययिषयमाणः - उपवेविथ्ययिषयमाणा
यत्
उपवेविथ्ययिष्यः - उपवेविथ्ययिष्या
अच्
उपवेविथ्ययिषः - उपवेविथ्ययिषा
घञ्
उपवेविथ्ययिषः
उपवेविथ्ययिषा


सनादि प्रत्ययाः

उपसर्गाः