कृदन्तरूपाणि - वठ् + णिच्+सन् - वठँ स्थौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवाठयिषणम्
अनीयर्
विवाठयिषणीयः - विवाठयिषणीया
ण्वुल्
विवाठयिषकः - विवाठयिषिका
तुमुँन्
विवाठयिषितुम्
तव्य
विवाठयिषितव्यः - विवाठयिषितव्या
तृच्
विवाठयिषिता - विवाठयिषित्री
क्त्वा
विवाठयिषित्वा
क्तवतुँ
विवाठयिषितवान् - विवाठयिषितवती
क्त
विवाठयिषितः - विवाठयिषिता
शतृँ
विवाठयिषन् - विवाठयिषन्ती
शानच्
विवाठयिषमाणः - विवाठयिषमाणा
यत्
विवाठयिष्यः - विवाठयिष्या
अच्
विवाठयिषः - विवाठयिषा
घञ्
विवाठयिषः
विवाठयिषा


सनादि प्रत्ययाः

उपसर्गाः