कृदन्तरूपाणि - वठ् + णिच् - वठँ स्थौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वाठनम्
अनीयर्
वाठनीयः - वाठनीया
ण्वुल्
वाठकः - वाठिका
तुमुँन्
वाठयितुम्
तव्य
वाठयितव्यः - वाठयितव्या
तृच्
वाठयिता - वाठयित्री
क्त्वा
वाठयित्वा
क्तवतुँ
वाठितवान् - वाठितवती
क्त
वाठितः - वाठिता
शतृँ
वाठयन् - वाठयन्ती
शानच्
वाठयमानः - वाठयमाना
यत्
वाठ्यः - वाठ्या
अच्
वाठः - वाठा
युच्
वाठना


सनादि प्रत्ययाः

उपसर्गाः