कृदन्तरूपाणि - वञ्च् + यङ्लुक् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वनीवञ्चनम्
अनीयर्
वनीवञ्चनीयः - वनीवञ्चनीया
ण्वुल्
वनीवञ्चकः - वनीवञ्चिका
तुमुँन्
वनीवञ्चितुम्
तव्य
वनीवञ्चितव्यः - वनीवञ्चितव्या
तृच्
वनीवञ्चिता - वनीवञ्चित्री
क्त्वा
वनीवचित्वा / वनीवञ्चित्वा
क्तवतुँ
वनीवचितवान् - वनीवचितवती
क्त
वनीवचितः - वनीवचिता
शतृँ
वनीवचन् - वनीवचती
ण्यत्
वनीवञ्च्यः - वनीवञ्च्या
अच्
वनीवञ्चः - वनीवञ्चा
घञ्
वनीवञ्चः
वनीवञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः