कृदन्तरूपाणि - वञ्च् + यङ् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वनीवचनम्
अनीयर्
वनीवचनीयः - वनीवचनीया
ण्वुल्
वनीवचकः - वनीवचिका
तुमुँन्
वनीवचितुम्
तव्य
वनीवचितव्यः - वनीवचितव्या
तृच्
वनीवचिता - वनीवचित्री
क्त्वा
वनीवचित्वा
क्तवतुँ
वनीवचितवान् - वनीवचितवती
क्त
वनीवचितः - वनीवचिता
शानच्
वनीवच्यमानः - वनीवच्यमाना
यत्
वनीवच्यः - वनीवच्या
घञ्
वनीवचः
वनीवचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः