कृदन्तरूपाणि - वञ्च् + णिच्+सन् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवञ्चयिषणम्
अनीयर्
विवञ्चयिषणीयः - विवञ्चयिषणीया
ण्वुल्
विवञ्चयिषकः - विवञ्चयिषिका
तुमुँन्
विवञ्चयिषितुम्
तव्य
विवञ्चयिषितव्यः - विवञ्चयिषितव्या
तृच्
विवञ्चयिषिता - विवञ्चयिषित्री
क्त्वा
विवञ्चयिषित्वा
क्तवतुँ
विवञ्चयिषितवान् - विवञ्चयिषितवती
क्त
विवञ्चयिषितः - विवञ्चयिषिता
शतृँ
विवञ्चयिषन् - विवञ्चयिषन्ती
शानच्
विवञ्चयिषमाणः - विवञ्चयिषमाणा
यत्
विवञ्चयिष्यः - विवञ्चयिष्या
अच्
विवञ्चयिषः - विवञ्चयिषा
घञ्
विवञ्चयिषः
विवञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः